ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

श्रीमद्भगवद्गीतायां सामाजिकप्रभावोत्पादकतत्त्वानि

Journal: Praxis International Journal of Social Science and Literature (Vol.3, No. 12)

Publication Date:

Authors : ;

Page : 11-16

Keywords : दुरूहार्थः; सारनिधिः; अनवरतः; अनासक्तम्; स्थितप्रज्ञः; द्वेषम्; आसुरी; कुशीलवः; राजन्यः;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

महत् च इदं भारतं महाभारतम्। जयभारतादिभिः नामभिः श्रूयमाणम् इमं महाभारतग्रन्थं व्यासदेवः जग्रन्थ। महाभारतस्यास्य अष्टादशपर्वसु भीष्मपर्व अन्यतमम्। यतो हि अस्मिन् भगवन्मुख-निःसृतवचांसिसरितः धारैवअविच्छिन्नगत्या प्रवहमानाः वर्तन्ते। मनुष्यसमूहः समाजेतिकथ्यते। संसारेऽस्मिन् मनुष्यजन्म अत्यन्तं दूर्लभः कारणं मानविकधर्मः। येन मनुष्यः पशुभ्यः भिद्यते। परन्तु अधुनातनसमाजस्य परिवर्तनेन सह तेन सम्बन्धितायां समाजिकप्रक्रियायां महत् परिवर्तनं जातम्। एतत् परिवर्तनं मनुष्यान् ध्वंसपथं प्रति सारयति। एतस्य निवारणार्थं सामाजिकजागृतिरावश्यकी। गीतामाध्यमेन सामाजिकचेतनायाः मनुष्यधर्मस्य च अभिवृद्धयेभगवता गीतायाः प्रतिश्लोके प्रयासः विहितः। गीतोक्तं कर्मतत्त्वं,चतुर्वर्णानां कर्माणि,आत्मतत्त्वं,संसारस्वरूपं, मनुष्यकर्त्तव्यं, इन्द्रिय- लालसायाः फलम्इत्यादयः विषयाः मनुष्येनावश्यं ज्ञातव्याः। एतेन समाजस्योपरिसुप्रभावम् आपतिष्यति।

Last modified: 2021-06-23 17:00:22