ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

प्रायश्चित्तौचित्यविचार:

Journal: Praxis International Journal of Social Science and Literature (Vol.3, No. 11)

Publication Date:

Authors : ;

Page : 79-81

Keywords : प्रायश्चित:; पातकम्; औचित्यम्; नैमित्तिकम्; कामकृतपापम्; अकामकृतपाम्;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

वेदाङ्गेष्वन्यतमस्य कल्पस्यावान्तरभेदरूपेण वेदानुमापकत्वेन च धर्मशास्त्रं विदितचरंसमेषाम्। धर्मार्थकाममोक्षेषु चतुर्षु पुरुषार्थेषु धर्मस्यैव प्राधान्यं प्रामाण्यञ्चेति सर्वे स्वीकुर्वन्ति। धर्मो मुख्यत: श्रौतस्मार्त्तभेदेन द्विविधम्। पुन: स्मार्त्तधर्मस्य षडाङ्गत्वं स्वीक्रियते। तेषु षडाङ्गेषु स्मार्त्तधर्मेषु निमित्तधर्म: एव प्रायश्चित्तपदेन विधीयते। यद्यपि “नैमित्तिकं प्रायश्चित्तमिति” वचनानुसारेण विहिताकरणे प्रतिषिद्धसेवने च नर: पतनमृच्छति इति हेतो: तेन कर्मानुष्ठानेन प्रायश्चित्तं करणीयमिति। तच्च कर्म नित्यनैमित्तिककाम्यभेदेन त्रिविधमिति। नित्यान्यकरणे प्रत्यवाय:, नैमित्तिकानुष्ठानेन लाभ: एवञ्च काम्यं तु फलाय भवति। अत: प्रायश्चित्तकर्म काम्यकर्मत्वेन स्वीक्रियते।

Last modified: 2021-06-24 01:01:06