ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

श्रीमद्भागवते ब्रह्मतत्त्वलक्षणविमर्श:

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 7)

Publication Date:

Authors : ;

Page : 67-72

Keywords : श्रुतिः; ब्रह्म; सत्कार्यवाद; जिज्ञासा; तटस्थम्;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

सर्वशास्त्रेतिहासपुराणादिषु मानवजीवनमतीवदुर्लभमिति प्रतिपादितं परमिह मानवयोनौ जन्म लब्ध्वा जीव: आजन्मन: आरभ्यान्तं यावत् बहुनि आध्यात्मिकाधिदैविकाधिभौतिकानि कष्टानि सहते। एतदर्थं सर्वोऽपि जीव: आत्मकल्याणाय चिरसुखावाप्तये च सदा चेष्टते। विविधानि कर्माणि कृत्वैवेह जीव: शतं जीवति परं कर्मण: फलानि भोक्तुं नाना योनौ जन्म लब्ध्वा जन्ममृत्युपरम्परायां नैकानि कष्टानि प्राप्नोति।तेषां निवृत्यर्थं ऋते ज्ञानान्नमुक्तिरिति उक्त्वा शास्त्रकारा: मोक्षमार्गं विनिर्दिशन्ति। स च मोक्षमार्ग: ज्ञानैकलभ्य:। आत्मज्ञानानन्तरं ब्रह्मप्राप्तेरन्तरं वा दु:खस्य समूलोत्पाटनं भवतीति पूर्वजानां मुनिऋषीणामभिमतम्।अस्मिन् शोधपत्रे ब्रह्मणः लक्षणं, तस्य च ब्रह्मणः सर्वव्यापकत्त्वञ्च प्रतिपादितं वर्तते। अत्र ब्रह्मणः लक्षणं विलक्षणं तथा तस्य च स्वयं प्रकाशादिगुणाः प्रतिपादिताः सन्ति।

Last modified: 2021-08-06 13:21:49