ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

श्वेताश्वतरोपनिषद्भाष्यस्य शङ्करकर्तृकत्वविमर्श:

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 8)

Publication Date:

Authors : ;

Page : 45-51

Keywords : प्रस्थानत्रयम्; भाष्यग्रन्था:; प्रकरणग्रन्था:; शङ्करकर्तृकत्वम्; तापत्रयम्; मोक्ष:;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

सर्वे सुखं वाञ्छन्ति न कोऽपि दु:खम्। तच्च सुखं नित्यनिरतिशयरूपं स्यात्। तादृशं नित्यनिरतिशयसुखस्वरूपमेव मोक्षस्वरूपमिति औपनिषदं मतम्। तापत्रयसंतप्तान् संसारसागरे निमग्नान् सर्वान् एतादृशं मोक्षस्वरूपं बोधयितुं भगवत्पादै: नैके ग्रन्था: विरचिता ये भाष्यरूपा:, प्रकरणरूपाश्च। परं भगवत्पादानां स्वल्पकालं दृष्ट्वा बहव: विप्रतिपद्यन्ते। स्वल्पे द्वात्रिंशद्वयसि प्राय: द्विशताधिककृती: दृष्ट्वा किं सर्वा: कृतय: श्रीमच्छङ्कराचार्यै: कृता: आहोस्विन्न इत्यत्र विशय: नितरां जागर्ति। अत: सन्दिग्धग्रन्थेषु श्वेताश्वतरोपनिषद्भाष्याख्यस्य ग्रन्थस्य शङ्करकर्तृत्वाकर्तृकत्वं विचार्यते। किञ्च श्वेताश्वतरोपनिषद्भाष्यस्य शङ्करकर्तृकत्वे पूर्वपक्षस्य युक्तय: शोधलेखेऽस्मिन् विमृश्यन्ते।

Last modified: 2021-09-14 11:33:54