ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

स्त्रीणां शिक्षाधिकारः

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 8)

Publication Date:

Authors : ;

Page : 79-84

Keywords : सैनिकप्रशिक्षणम्; निःशुल्कशिक्षाव्यवस्था; व्यवसायिकशिक्षा; राष्ट्रियशिक्षानीत; प्रौढशिक्षा;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

स्त्रीणां पुरुषैः सह समानतायै शिक्षाव्यवस्था परामृष्टा। स्त्रीणां सशक्तिकरणे वलं प्रदत्तम्। प्राथमिकशिक्षा अनिवार्यरूपेण निःशुल्का स्यात्। जन्मतः ६ वर्षपर्यन्तं शिशुपोषणं शिक्षाव्यवस्था च करणीयाः। वैदिककाले स्त्रियः पूर्णरूपेण शिक्षिताः आसन् इति बहुनि प्रमाणानि सन्ति। ताः कदापि पुरुषेभ्यः न्यूना नासन्। इतोपि युवकन्या ब्रह्मचर्यव्रतपालनं कृत्वा विद्याध्ययनं च कृत्वा युवपतिं प्राप्नोति। वुडघोषणापत्रे वर्णितमस्ति स्त्रीशिक्षायाः महत्त्वं स्वीकृत्य स्त्रीशिक्षायां बलं प्रदत्तम्। स्त्रीशिक्षायाः कृते अधिकं प्रोत्साहनं प्रदातुं विशेषानुदानस्य व्यवस्थापि कर्तव्या। दौलतसिंकोठारी महोदयः बालिकानाम्, अस्पृश्यजातीयानां जनजातीयानाञ्च माध्यमिकशिक्षायाः कृते विशिष्टः कार्यक्रम आयोजनीयः। शिक्षानीत्यानुसारे वयस्कस्त्रीणां प्रौढशिक्षायाः कार्यक्रमः समायोजनीयः। प्राविधिक-व्यवसायिक-वृत्तिशिक्षाक्षेत्रेषु स्त्रीणं भागग्रहणे वृद्धिः स्यात्।

Last modified: 2021-09-14 11:43:33