ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

राजनैतिकव्यङ्ग्यत्वरूपेण श्रीकलिगीता

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 1)

Publication Date:

Authors : ;

Page : 32-37

Keywords : सत्तालोलुपता- अधिकारग्रहणम्; कृष्णवित्तम्- असदुपायेन अर्जितं धनम्; वाग्विदग्धता- वाक्सु पटुः;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

वर्तमान-भारतस्य राजनीत्याम् उपर्युक्ता सर्वा असङ्गतिः विकृतिः च व्याप्तम् अस्ति तथा एषा राजनीतिः विकटं भयानकञ्च रूपं धृतवती। भारतीय-राजनीतिः नीतिविहीनं भूत्वा अधःपतनं प्रति अग्रसरति। सत्तालोलुपतायाः, अवसरवादितायाः, दलपरिवर्तनस्य च प्रवृत्तेः कारणेन राजनीतिः सम्पूर्णतया भ्रष्टं भवति। भ्रष्ट-राजनीतेः सन्दर्भे काशीनाथगोपालगोरेमहोदयस्य व्यङ्ग्यात्मकं काव्यं जीवन्तं शाश्वतं कार्यात्मकं च प्रतीतं भवति। तस्य व्यङ्ग्यवाणस्य तीक्ष्णता अद्यापि वैधं प्रासङ्गिकञ्च अस्ति।

Last modified: 2021-06-22 00:32:32