ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

श्रीविष्णुसहस्रनामस्तोत्रभाष्याणां समालोचनात्मकं सम्पादनम्

Journal: Drashta Research Journal (Vol.1, No. 03)

Publication Date:

Authors : ;

Page : 63-69

Keywords : धर्म; अद्वैत; विशिष्टाद्वैत; द्वैत; भारतीय-दर्शन; अवतार; परम कारुणिक;

Source : Download Find it from : Google Scholarexternal

Abstract

महाभारतस्य अनुशासनपर्वणि दानधर्मविषयकसमस्तशास्त्राणां निष्कर्षम् उपसंहारं वा कुर्वन् महाभारतस्य सारसंग्रहरूपेण विष्णुसहस्रनामस्तोत्रस्य अवतरणं अभवत् । परिणामस्वरूपे श्रेयसः प्रेयसः कामनाकारणात्वात् जनानां कृते सर्वाधिकं महत्त्वपूर्णं मन्यते, यतोहि अस्मिन् ग्रन्थे सर्वोत्कृष्टस्य अर्थस्य प्रतिपादनम् कृतमस्ति । अस्य प्रामाणिकता तथा च प्रणेता श्रेष्ठः अन्यच्च अस्य तात्पर्यः तत्त्वार्थविषयकम् ।

Last modified: 2025-04-12 22:32:35