श्रीविष्णुसहस्रनामस्तोत्रभाष्याणां समालोचनात्मकं सम्पादनम्
Journal: Drashta Research Journal (Vol.1, No. 03)Publication Date: 2012.08.15
Authors : डाॅ॰ शिवानी;
Page : 63-69
Keywords : धर्म; अद्वैत; विशिष्टाद्वैत; द्वैत; भारतीय-दर्शन; अवतार; परम कारुणिक;
Abstract
महाभारतस्य अनुशासनपर्वणि दानधर्मविषयकसमस्तशास्त्राणां निष्कर्षम् उपसंहारं वा कुर्वन् महाभारतस्य सारसंग्रहरूपेण विष्णुसहस्रनामस्तोत्रस्य अवतरणं अभवत् । परिणामस्वरूपे श्रेयसः प्रेयसः कामनाकारणात्वात् जनानां कृते सर्वाधिकं महत्त्वपूर्णं मन्यते, यतोहि अस्मिन् ग्रन्थे सर्वोत्कृष्टस्य अर्थस्य प्रतिपादनम् कृतमस्ति । अस्य प्रामाणिकता तथा च प्रणेता श्रेष्ठः अन्यच्च अस्य तात्पर्यः तत्त्वार्थविषयकम् ।
Other Latest Articles
- Assessment of the stocks and forecast of the catches of bream (Abramis brama Linnaeus, 1758), common carp (Cyprinus carpio Linnaeus, 1758), roach (Rutilus rutilus Linnaeus, 1758), ... in the Zaporizhzhia [Dnipro] Reservoir for 2025
- वैदिक चिन्तन में सामाजिक जीवन की अवधारणाएँ
- वैदिक युगीन कृषि: एक अध्ययन
- सांख्य-दर्शन में निरीश्वरवाद (सांख्यतत्त्वकौमुदी तथा युक्तिदीपिका के आलोक में)
- भारतीय-दर्शन: त्रैतवादी दर्शन (स्वामी दयानंद के विशेष संदर्भ में)
Last modified: 2025-04-12 22:32:35