ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

मृतबालकोपाख्यानस्य-एकं समीक्षणम्

Journal: Praxis International Journal of Social Science and Literature (Vol.3, No. 11)

Publication Date:

Authors : ;

Page : 82-84

Keywords : प्रचकास्ति; षम्बुक:; अभ्येत्य; श्लाघ्यते; नैमिषारण्यम्; गृधजम्बुकौ; आपद्धर्मपर्व:;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

महर्षिवेदव्यासप्रणीतं श्रीमन्महाभारतं विश्वसाहित्यजगति अमूल्यरत्नरूपेण क्षितितले परिव्याप्तमस्ति। अस्मिन् ग्रन्थे सर्वेषां ज्ञानानां विज्ञानानां च तत्त्वानि अपि वर्त्तन्ते। एतत् साहित्यमपि विश्वसाहित्यं प्रेरयति। अत्र प्रतिपादितानां सर्वेषां पात्राणां महन्महत्त्वमाधुनिकसमाजे वर्तते। तत्रापि कानिचन उपाख्यानानि सन्ति, यानि उपाख्यानानि स्वीकृत्य आधुनिककथाकारा: साहित्यका: तथा काव्यकारा: च आधुनिकसमाजेऽपि नवीनकाव्यानां निर्माणं कुर्वन्ति। अस्मिन् महाभारते अष्टादश (१८) पर्वाणि सन्ति। तेषु सर्वत्र प्रासङ्गिकाधारेणापि बहुनि उपाख्यानानि प्रतिपादितानि सन्ति।

Last modified: 2021-06-24 01:02:32